वांछित मन्त्र चुनें

सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने । सर॑स्वतीं सु॒कृतो॑ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥

अंग्रेज़ी लिप्यंतरण

sarasvatīṁ devayanto havante sarasvatīm adhvare tāyamāne | sarasvatīṁ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṁ dāt ||

पद पाठ

सर॑स्वतीम् । दे॒व॒ऽयन्तः॑ । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒ध्व॒रे । ता॒यमा॑ने । सर॑स्वतीम् । सु॒ऽकृतः॑ । अ॒ह्व॒य॒न्त॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥ १०.१७.७

ऋग्वेद » मण्डल:10» सूक्त:17» मन्त्र:7 | अष्टक:7» अध्याय:6» वर्ग:24» मन्त्र:2 | मण्डल:10» अनुवाक:2» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवयन्तः) अपने इष्टदेव परमात्मा को चाहते हुए मुमुक्षुजन (सरस्वतीं हवन्ते) स्तुतिवाणी का सेवन करते हैं (तायमाने-अध्वरे सरस्वतीम्) विस्तृत किये हुये अध्यात्म-यज्ञ के निमित्त स्तुति वाणी को आश्रित करते हैं (सुकृतः सरस्वतीम्-अह्वयन्त) पुण्यकर्मी स्तुतिवाणी का स्मरण करते हैं (सरस्वती दाशुषे वार्यं दात्) स्तुतिवाणी आत्मसमर्पण करनेवाले के लिये रमणीय मोक्षपद देती है ॥७॥
भावार्थभाषाः - स्तुतिवाणी के द्वारा पुण्यात्मा या मुमुक्षुजन अपना परमात्मा को समर्पण करके अभीष्ट मोक्ष पद को प्राप्त होते हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवयन्तः) आत्मनो देवमिष्टदेवं परमात्मानमिच्छन्तो जना मुमुक्षवः (सरस्वतीं हवन्ते) स्तुतिवाचमनुतिष्ठन्ति (तायमाने-अध्वरे सरस्वतीम्) यज्ञेऽध्यात्मज्ञे विस्तार्यमाणे-विस्तार्यमाणाध्यात्मयज्ञनिमित्तं सरस्वतीं स्तुतिवाचमाश्रयन्ति मुमुक्षवः (सुकृतः सरस्वतीम्-अह्वयन्त) पुण्यकर्माणः स्तुतिवाचं स्मरन्ति (सरस्वती दाशुषे वार्यं दात्) स्तुतिवाणी खल्वात्मसमर्पणं कृतवते वरणीयं मोक्षपदं ददाति ॥७॥